Declension table of ?mahākhyāta

Deva

NeuterSingularDualPlural
Nominativemahākhyātam mahākhyāte mahākhyātāni
Vocativemahākhyāta mahākhyāte mahākhyātāni
Accusativemahākhyātam mahākhyāte mahākhyātāni
Instrumentalmahākhyātena mahākhyātābhyām mahākhyātaiḥ
Dativemahākhyātāya mahākhyātābhyām mahākhyātebhyaḥ
Ablativemahākhyātāt mahākhyātābhyām mahākhyātebhyaḥ
Genitivemahākhyātasya mahākhyātayoḥ mahākhyātānām
Locativemahākhyāte mahākhyātayoḥ mahākhyāteṣu

Compound mahākhyāta -

Adverb -mahākhyātam -mahākhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria