Declension table of ?mahākauṣṭhilya

Deva

MasculineSingularDualPlural
Nominativemahākauṣṭhilyaḥ mahākauṣṭhilyau mahākauṣṭhilyāḥ
Vocativemahākauṣṭhilya mahākauṣṭhilyau mahākauṣṭhilyāḥ
Accusativemahākauṣṭhilyam mahākauṣṭhilyau mahākauṣṭhilyān
Instrumentalmahākauṣṭhilyena mahākauṣṭhilyābhyām mahākauṣṭhilyaiḥ mahākauṣṭhilyebhiḥ
Dativemahākauṣṭhilyāya mahākauṣṭhilyābhyām mahākauṣṭhilyebhyaḥ
Ablativemahākauṣṭhilyāt mahākauṣṭhilyābhyām mahākauṣṭhilyebhyaḥ
Genitivemahākauṣṭhilyasya mahākauṣṭhilyayoḥ mahākauṣṭhilyānām
Locativemahākauṣṭhilye mahākauṣṭhilyayoḥ mahākauṣṭhilyeṣu

Compound mahākauṣṭhilya -

Adverb -mahākauṣṭhilyam -mahākauṣṭhilyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria