Declension table of ?mahākaruṇacandri

Deva

MasculineSingularDualPlural
Nominativemahākaruṇacandriḥ mahākaruṇacandrī mahākaruṇacandrayaḥ
Vocativemahākaruṇacandre mahākaruṇacandrī mahākaruṇacandrayaḥ
Accusativemahākaruṇacandrim mahākaruṇacandrī mahākaruṇacandrīn
Instrumentalmahākaruṇacandriṇā mahākaruṇacandribhyām mahākaruṇacandribhiḥ
Dativemahākaruṇacandraye mahākaruṇacandribhyām mahākaruṇacandribhyaḥ
Ablativemahākaruṇacandreḥ mahākaruṇacandribhyām mahākaruṇacandribhyaḥ
Genitivemahākaruṇacandreḥ mahākaruṇacandryoḥ mahākaruṇacandrīṇām
Locativemahākaruṇacandrau mahākaruṇacandryoḥ mahākaruṇacandriṣu

Compound mahākaruṇacandri -

Adverb -mahākaruṇacandri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria