Declension table of ?mahākalyāṇa

Deva

NeuterSingularDualPlural
Nominativemahākalyāṇam mahākalyāṇe mahākalyāṇāni
Vocativemahākalyāṇa mahākalyāṇe mahākalyāṇāni
Accusativemahākalyāṇam mahākalyāṇe mahākalyāṇāni
Instrumentalmahākalyāṇena mahākalyāṇābhyām mahākalyāṇaiḥ
Dativemahākalyāṇāya mahākalyāṇābhyām mahākalyāṇebhyaḥ
Ablativemahākalyāṇāt mahākalyāṇābhyām mahākalyāṇebhyaḥ
Genitivemahākalyāṇasya mahākalyāṇayoḥ mahākalyāṇānām
Locativemahākalyāṇe mahākalyāṇayoḥ mahākalyāṇeṣu

Compound mahākalyāṇa -

Adverb -mahākalyāṇam -mahākalyāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria