Declension table of ?mahākāśa

Deva

MasculineSingularDualPlural
Nominativemahākāśaḥ mahākāśau mahākāśāḥ
Vocativemahākāśa mahākāśau mahākāśāḥ
Accusativemahākāśam mahākāśau mahākāśān
Instrumentalmahākāśena mahākāśābhyām mahākāśaiḥ mahākāśebhiḥ
Dativemahākāśāya mahākāśābhyām mahākāśebhyaḥ
Ablativemahākāśāt mahākāśābhyām mahākāśebhyaḥ
Genitivemahākāśasya mahākāśayoḥ mahākāśānām
Locativemahākāśe mahākāśayoḥ mahākāśeṣu

Compound mahākāśa -

Adverb -mahākāśam -mahākāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria