Declension table of ?mahākāruṇika

Deva

MasculineSingularDualPlural
Nominativemahākāruṇikaḥ mahākāruṇikau mahākāruṇikāḥ
Vocativemahākāruṇika mahākāruṇikau mahākāruṇikāḥ
Accusativemahākāruṇikam mahākāruṇikau mahākāruṇikān
Instrumentalmahākāruṇikena mahākāruṇikābhyām mahākāruṇikaiḥ mahākāruṇikebhiḥ
Dativemahākāruṇikāya mahākāruṇikābhyām mahākāruṇikebhyaḥ
Ablativemahākāruṇikāt mahākāruṇikābhyām mahākāruṇikebhyaḥ
Genitivemahākāruṇikasya mahākāruṇikayoḥ mahākāruṇikānām
Locativemahākāruṇike mahākāruṇikayoḥ mahākāruṇikeṣu

Compound mahākāruṇika -

Adverb -mahākāruṇikam -mahākāruṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria