Declension table of ?mahākālaveya

Deva

MasculineSingularDualPlural
Nominativemahākālaveyaḥ mahākālaveyau mahākālaveyāḥ
Vocativemahākālaveya mahākālaveyau mahākālaveyāḥ
Accusativemahākālaveyam mahākālaveyau mahākālaveyān
Instrumentalmahākālaveyena mahākālaveyābhyām mahākālaveyaiḥ mahākālaveyebhiḥ
Dativemahākālaveyāya mahākālaveyābhyām mahākālaveyebhyaḥ
Ablativemahākālaveyāt mahākālaveyābhyām mahākālaveyebhyaḥ
Genitivemahākālaveyasya mahākālaveyayoḥ mahākālaveyānām
Locativemahākālaveye mahākālaveyayoḥ mahākālaveyeṣu

Compound mahākālaveya -

Adverb -mahākālaveyam -mahākālaveyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria