Declension table of ?mahākṣobhya

Deva

MasculineSingularDualPlural
Nominativemahākṣobhyaḥ mahākṣobhyau mahākṣobhyāḥ
Vocativemahākṣobhya mahākṣobhyau mahākṣobhyāḥ
Accusativemahākṣobhyam mahākṣobhyau mahākṣobhyān
Instrumentalmahākṣobhyeṇa mahākṣobhyābhyām mahākṣobhyaiḥ mahākṣobhyebhiḥ
Dativemahākṣobhyāya mahākṣobhyābhyām mahākṣobhyebhyaḥ
Ablativemahākṣobhyāt mahākṣobhyābhyām mahākṣobhyebhyaḥ
Genitivemahākṣobhyasya mahākṣobhyayoḥ mahākṣobhyāṇām
Locativemahākṣobhye mahākṣobhyayoḥ mahākṣobhyeṣu

Compound mahākṣobhya -

Adverb -mahākṣobhyam -mahākṣobhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria