Declension table of ?mahākṛṣṇa

Deva

MasculineSingularDualPlural
Nominativemahākṛṣṇaḥ mahākṛṣṇau mahākṛṣṇāḥ
Vocativemahākṛṣṇa mahākṛṣṇau mahākṛṣṇāḥ
Accusativemahākṛṣṇam mahākṛṣṇau mahākṛṣṇān
Instrumentalmahākṛṣṇena mahākṛṣṇābhyām mahākṛṣṇaiḥ mahākṛṣṇebhiḥ
Dativemahākṛṣṇāya mahākṛṣṇābhyām mahākṛṣṇebhyaḥ
Ablativemahākṛṣṇāt mahākṛṣṇābhyām mahākṛṣṇebhyaḥ
Genitivemahākṛṣṇasya mahākṛṣṇayoḥ mahākṛṣṇānām
Locativemahākṛṣṇe mahākṛṣṇayoḥ mahākṛṣṇeṣu

Compound mahākṛṣṇa -

Adverb -mahākṛṣṇam -mahākṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria