Declension table of ?mahājvāla

Deva

MasculineSingularDualPlural
Nominativemahājvālaḥ mahājvālau mahājvālāḥ
Vocativemahājvāla mahājvālau mahājvālāḥ
Accusativemahājvālam mahājvālau mahājvālān
Instrumentalmahājvālena mahājvālābhyām mahājvālaiḥ mahājvālebhiḥ
Dativemahājvālāya mahājvālābhyām mahājvālebhyaḥ
Ablativemahājvālāt mahājvālābhyām mahājvālebhyaḥ
Genitivemahājvālasya mahājvālayoḥ mahājvālānām
Locativemahājvāle mahājvālayoḥ mahājvāleṣu

Compound mahājvāla -

Adverb -mahājvālam -mahājvālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria