Declension table of ?mahājambu

Deva

FeminineSingularDualPlural
Nominativemahājambuḥ mahājambū mahājambavaḥ
Vocativemahājambo mahājambū mahājambavaḥ
Accusativemahājambum mahājambū mahājambūḥ
Instrumentalmahājambvā mahājambubhyām mahājambubhiḥ
Dativemahājambvai mahājambave mahājambubhyām mahājambubhyaḥ
Ablativemahājambvāḥ mahājamboḥ mahājambubhyām mahājambubhyaḥ
Genitivemahājambvāḥ mahājamboḥ mahājambvoḥ mahājambūnām
Locativemahājambvām mahājambau mahājambvoḥ mahājambuṣu

Compound mahājambu -

Adverb -mahājambu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria