Declension table of ?mahājajñu

Deva

MasculineSingularDualPlural
Nominativemahājajñuḥ mahājajñū mahājajñavaḥ
Vocativemahājajño mahājajñū mahājajñavaḥ
Accusativemahājajñum mahājajñū mahājajñūn
Instrumentalmahājajñunā mahājajñubhyām mahājajñubhiḥ
Dativemahājajñave mahājajñubhyām mahājajñubhyaḥ
Ablativemahājajñoḥ mahājajñubhyām mahājajñubhyaḥ
Genitivemahājajñoḥ mahājajñvoḥ mahājajñūnām
Locativemahājajñau mahājajñvoḥ mahājajñuṣu

Compound mahājajñu -

Adverb -mahājajñu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria