Declension table of ?mahāgranthikā

Deva

FeminineSingularDualPlural
Nominativemahāgranthikā mahāgranthike mahāgranthikāḥ
Vocativemahāgranthike mahāgranthike mahāgranthikāḥ
Accusativemahāgranthikām mahāgranthike mahāgranthikāḥ
Instrumentalmahāgranthikayā mahāgranthikābhyām mahāgranthikābhiḥ
Dativemahāgranthikāyai mahāgranthikābhyām mahāgranthikābhyaḥ
Ablativemahāgranthikāyāḥ mahāgranthikābhyām mahāgranthikābhyaḥ
Genitivemahāgranthikāyāḥ mahāgranthikayoḥ mahāgranthikānām
Locativemahāgranthikāyām mahāgranthikayoḥ mahāgranthikāsu

Adverb -mahāgranthikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria