Declension table of ?mahāgodhūma

Deva

MasculineSingularDualPlural
Nominativemahāgodhūmaḥ mahāgodhūmau mahāgodhūmāḥ
Vocativemahāgodhūma mahāgodhūmau mahāgodhūmāḥ
Accusativemahāgodhūmam mahāgodhūmau mahāgodhūmān
Instrumentalmahāgodhūmena mahāgodhūmābhyām mahāgodhūmaiḥ mahāgodhūmebhiḥ
Dativemahāgodhūmāya mahāgodhūmābhyām mahāgodhūmebhyaḥ
Ablativemahāgodhūmāt mahāgodhūmābhyām mahāgodhūmebhyaḥ
Genitivemahāgodhūmasya mahāgodhūmayoḥ mahāgodhūmānām
Locativemahāgodhūme mahāgodhūmayoḥ mahāgodhūmeṣu

Compound mahāgodhūma -

Adverb -mahāgodhūmam -mahāgodhūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria