Declension table of ?mahāgnicayanavyākhyā

Deva

FeminineSingularDualPlural
Nominativemahāgnicayanavyākhyā mahāgnicayanavyākhye mahāgnicayanavyākhyāḥ
Vocativemahāgnicayanavyākhye mahāgnicayanavyākhye mahāgnicayanavyākhyāḥ
Accusativemahāgnicayanavyākhyām mahāgnicayanavyākhye mahāgnicayanavyākhyāḥ
Instrumentalmahāgnicayanavyākhyayā mahāgnicayanavyākhyābhyām mahāgnicayanavyākhyābhiḥ
Dativemahāgnicayanavyākhyāyai mahāgnicayanavyākhyābhyām mahāgnicayanavyākhyābhyaḥ
Ablativemahāgnicayanavyākhyāyāḥ mahāgnicayanavyākhyābhyām mahāgnicayanavyākhyābhyaḥ
Genitivemahāgnicayanavyākhyāyāḥ mahāgnicayanavyākhyayoḥ mahāgnicayanavyākhyānām
Locativemahāgnicayanavyākhyāyām mahāgnicayanavyākhyayoḥ mahāgnicayanavyākhyāsu

Adverb -mahāgnicayanavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria