Declension table of ?mahāghoṣasvararāja

Deva

MasculineSingularDualPlural
Nominativemahāghoṣasvararājaḥ mahāghoṣasvararājau mahāghoṣasvararājāḥ
Vocativemahāghoṣasvararāja mahāghoṣasvararājau mahāghoṣasvararājāḥ
Accusativemahāghoṣasvararājam mahāghoṣasvararājau mahāghoṣasvararājān
Instrumentalmahāghoṣasvararājena mahāghoṣasvararājābhyām mahāghoṣasvararājaiḥ mahāghoṣasvararājebhiḥ
Dativemahāghoṣasvararājāya mahāghoṣasvararājābhyām mahāghoṣasvararājebhyaḥ
Ablativemahāghoṣasvararājāt mahāghoṣasvararājābhyām mahāghoṣasvararājebhyaḥ
Genitivemahāghoṣasvararājasya mahāghoṣasvararājayoḥ mahāghoṣasvararājānām
Locativemahāghoṣasvararāje mahāghoṣasvararājayoḥ mahāghoṣasvararājeṣu

Compound mahāghoṣasvararāja -

Adverb -mahāghoṣasvararājam -mahāghoṣasvararājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria