Declension table of ?mahāghaṇṭādhara

Deva

NeuterSingularDualPlural
Nominativemahāghaṇṭādharam mahāghaṇṭādhare mahāghaṇṭādharāṇi
Vocativemahāghaṇṭādhara mahāghaṇṭādhare mahāghaṇṭādharāṇi
Accusativemahāghaṇṭādharam mahāghaṇṭādhare mahāghaṇṭādharāṇi
Instrumentalmahāghaṇṭādhareṇa mahāghaṇṭādharābhyām mahāghaṇṭādharaiḥ
Dativemahāghaṇṭādharāya mahāghaṇṭādharābhyām mahāghaṇṭādharebhyaḥ
Ablativemahāghaṇṭādharāt mahāghaṇṭādharābhyām mahāghaṇṭādharebhyaḥ
Genitivemahāghaṇṭādharasya mahāghaṇṭādharayoḥ mahāghaṇṭādharāṇām
Locativemahāghaṇṭādhare mahāghaṇṭādharayoḥ mahāghaṇṭādhareṣu

Compound mahāghaṇṭādhara -

Adverb -mahāghaṇṭādharam -mahāghaṇṭādharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria