Declension table of ?mahāghaṇṭādhara

Deva

MasculineSingularDualPlural
Nominativemahāghaṇṭādharaḥ mahāghaṇṭādharau mahāghaṇṭādharāḥ
Vocativemahāghaṇṭādhara mahāghaṇṭādharau mahāghaṇṭādharāḥ
Accusativemahāghaṇṭādharam mahāghaṇṭādharau mahāghaṇṭādharān
Instrumentalmahāghaṇṭādhareṇa mahāghaṇṭādharābhyām mahāghaṇṭādharaiḥ mahāghaṇṭādharebhiḥ
Dativemahāghaṇṭādharāya mahāghaṇṭādharābhyām mahāghaṇṭādharebhyaḥ
Ablativemahāghaṇṭādharāt mahāghaṇṭādharābhyām mahāghaṇṭādharebhyaḥ
Genitivemahāghaṇṭādharasya mahāghaṇṭādharayoḥ mahāghaṇṭādharāṇām
Locativemahāghaṇṭādhare mahāghaṇṭādharayoḥ mahāghaṇṭādhareṣu

Compound mahāghaṇṭādhara -

Adverb -mahāghaṇṭādharam -mahāghaṇṭādharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria