Declension table of ?mahāgandha

Deva

NeuterSingularDualPlural
Nominativemahāgandham mahāgandhe mahāgandhāni
Vocativemahāgandha mahāgandhe mahāgandhāni
Accusativemahāgandham mahāgandhe mahāgandhāni
Instrumentalmahāgandhena mahāgandhābhyām mahāgandhaiḥ
Dativemahāgandhāya mahāgandhābhyām mahāgandhebhyaḥ
Ablativemahāgandhāt mahāgandhābhyām mahāgandhebhyaḥ
Genitivemahāgandhasya mahāgandhayoḥ mahāgandhānām
Locativemahāgandhe mahāgandhayoḥ mahāgandheṣu

Compound mahāgandha -

Adverb -mahāgandham -mahāgandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria