Declension table of ?mahāgandha

Deva

MasculineSingularDualPlural
Nominativemahāgandhaḥ mahāgandhau mahāgandhāḥ
Vocativemahāgandha mahāgandhau mahāgandhāḥ
Accusativemahāgandham mahāgandhau mahāgandhān
Instrumentalmahāgandhena mahāgandhābhyām mahāgandhaiḥ mahāgandhebhiḥ
Dativemahāgandhāya mahāgandhābhyām mahāgandhebhyaḥ
Ablativemahāgandhāt mahāgandhābhyām mahāgandhebhyaḥ
Genitivemahāgandhasya mahāgandhayoḥ mahāgandhānām
Locativemahāgandhe mahāgandhayoḥ mahāgandheṣu

Compound mahāgandha -

Adverb -mahāgandham -mahāgandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria