Declension table of ?mahāgaṅgā

Deva

FeminineSingularDualPlural
Nominativemahāgaṅgā mahāgaṅge mahāgaṅgāḥ
Vocativemahāgaṅge mahāgaṅge mahāgaṅgāḥ
Accusativemahāgaṅgām mahāgaṅge mahāgaṅgāḥ
Instrumentalmahāgaṅgayā mahāgaṅgābhyām mahāgaṅgābhiḥ
Dativemahāgaṅgāyai mahāgaṅgābhyām mahāgaṅgābhyaḥ
Ablativemahāgaṅgāyāḥ mahāgaṅgābhyām mahāgaṅgābhyaḥ
Genitivemahāgaṅgāyāḥ mahāgaṅgayoḥ mahāgaṅgānām
Locativemahāgaṅgāyām mahāgaṅgayoḥ mahāgaṅgāsu

Adverb -mahāgaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria