Declension table of ?mahāgaṇapati

Deva

MasculineSingularDualPlural
Nominativemahāgaṇapatiḥ mahāgaṇapatī mahāgaṇapatayaḥ
Vocativemahāgaṇapate mahāgaṇapatī mahāgaṇapatayaḥ
Accusativemahāgaṇapatim mahāgaṇapatī mahāgaṇapatīn
Instrumentalmahāgaṇapatinā mahāgaṇapatibhyām mahāgaṇapatibhiḥ
Dativemahāgaṇapataye mahāgaṇapatibhyām mahāgaṇapatibhyaḥ
Ablativemahāgaṇapateḥ mahāgaṇapatibhyām mahāgaṇapatibhyaḥ
Genitivemahāgaṇapateḥ mahāgaṇapatyoḥ mahāgaṇapatīnām
Locativemahāgaṇapatau mahāgaṇapatyoḥ mahāgaṇapatiṣu

Compound mahāgaṇapati -

Adverb -mahāgaṇapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria