Declension table of ?mahāgṛṣṭi

Deva

FeminineSingularDualPlural
Nominativemahāgṛṣṭiḥ mahāgṛṣṭī mahāgṛṣṭayaḥ
Vocativemahāgṛṣṭe mahāgṛṣṭī mahāgṛṣṭayaḥ
Accusativemahāgṛṣṭim mahāgṛṣṭī mahāgṛṣṭīḥ
Instrumentalmahāgṛṣṭyā mahāgṛṣṭibhyām mahāgṛṣṭibhiḥ
Dativemahāgṛṣṭyai mahāgṛṣṭaye mahāgṛṣṭibhyām mahāgṛṣṭibhyaḥ
Ablativemahāgṛṣṭyāḥ mahāgṛṣṭeḥ mahāgṛṣṭibhyām mahāgṛṣṭibhyaḥ
Genitivemahāgṛṣṭyāḥ mahāgṛṣṭeḥ mahāgṛṣṭyoḥ mahāgṛṣṭīnām
Locativemahāgṛṣṭyām mahāgṛṣṭau mahāgṛṣṭyoḥ mahāgṛṣṭiṣu

Compound mahāgṛṣṭi -

Adverb -mahāgṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria