Declension table of ?mahādyotā

Deva

FeminineSingularDualPlural
Nominativemahādyotā mahādyote mahādyotāḥ
Vocativemahādyote mahādyote mahādyotāḥ
Accusativemahādyotām mahādyote mahādyotāḥ
Instrumentalmahādyotayā mahādyotābhyām mahādyotābhiḥ
Dativemahādyotāyai mahādyotābhyām mahādyotābhyaḥ
Ablativemahādyotāyāḥ mahādyotābhyām mahādyotābhyaḥ
Genitivemahādyotāyāḥ mahādyotayoḥ mahādyotānām
Locativemahādyotāyām mahādyotayoḥ mahādyotāsu

Adverb -mahādyotam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria