Declension table of ?mahādurga

Deva

NeuterSingularDualPlural
Nominativemahādurgam mahādurge mahādurgāṇi
Vocativemahādurga mahādurge mahādurgāṇi
Accusativemahādurgam mahādurge mahādurgāṇi
Instrumentalmahādurgeṇa mahādurgābhyām mahādurgaiḥ
Dativemahādurgāya mahādurgābhyām mahādurgebhyaḥ
Ablativemahādurgāt mahādurgābhyām mahādurgebhyaḥ
Genitivemahādurgasya mahādurgayoḥ mahādurgāṇām
Locativemahādurge mahādurgayoḥ mahādurgeṣu

Compound mahādurga -

Adverb -mahādurgam -mahādurgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria