Declension table of ?mahāduḥkha

Deva

NeuterSingularDualPlural
Nominativemahāduḥkham mahāduḥkhe mahāduḥkhāni
Vocativemahāduḥkha mahāduḥkhe mahāduḥkhāni
Accusativemahāduḥkham mahāduḥkhe mahāduḥkhāni
Instrumentalmahāduḥkhena mahāduḥkhābhyām mahāduḥkhaiḥ
Dativemahāduḥkhāya mahāduḥkhābhyām mahāduḥkhebhyaḥ
Ablativemahāduḥkhāt mahāduḥkhābhyām mahāduḥkhebhyaḥ
Genitivemahāduḥkhasya mahāduḥkhayoḥ mahāduḥkhānām
Locativemahāduḥkhe mahāduḥkhayoḥ mahāduḥkheṣu

Compound mahāduḥkha -

Adverb -mahāduḥkham -mahāduḥkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria