Declension table of ?mahādhvani

Deva

MasculineSingularDualPlural
Nominativemahādhvaniḥ mahādhvanī mahādhvanayaḥ
Vocativemahādhvane mahādhvanī mahādhvanayaḥ
Accusativemahādhvanim mahādhvanī mahādhvanīn
Instrumentalmahādhvaninā mahādhvanibhyām mahādhvanibhiḥ
Dativemahādhvanaye mahādhvanibhyām mahādhvanibhyaḥ
Ablativemahādhvaneḥ mahādhvanibhyām mahādhvanibhyaḥ
Genitivemahādhvaneḥ mahādhvanyoḥ mahādhvanīnām
Locativemahādhvanau mahādhvanyoḥ mahādhvaniṣu

Compound mahādhvani -

Adverb -mahādhvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria