Declension table of ?mahādevasarvajñavādīndra

Deva

MasculineSingularDualPlural
Nominativemahādevasarvajñavādīndraḥ mahādevasarvajñavādīndrau mahādevasarvajñavādīndrāḥ
Vocativemahādevasarvajñavādīndra mahādevasarvajñavādīndrau mahādevasarvajñavādīndrāḥ
Accusativemahādevasarvajñavādīndram mahādevasarvajñavādīndrau mahādevasarvajñavādīndrān
Instrumentalmahādevasarvajñavādīndreṇa mahādevasarvajñavādīndrābhyām mahādevasarvajñavādīndraiḥ mahādevasarvajñavādīndrebhiḥ
Dativemahādevasarvajñavādīndrāya mahādevasarvajñavādīndrābhyām mahādevasarvajñavādīndrebhyaḥ
Ablativemahādevasarvajñavādīndrāt mahādevasarvajñavādīndrābhyām mahādevasarvajñavādīndrebhyaḥ
Genitivemahādevasarvajñavādīndrasya mahādevasarvajñavādīndrayoḥ mahādevasarvajñavādīndrāṇām
Locativemahādevasarvajñavādīndre mahādevasarvajñavādīndrayoḥ mahādevasarvajñavādīndreṣu

Compound mahādevasarvajñavādīndra -

Adverb -mahādevasarvajñavādīndram -mahādevasarvajñavādīndrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria