Declension table of ?mahādevakavīśācāryasarasvatī

Deva

MasculineSingularDualPlural
Nominativemahādevakavīśācāryasarasvatīḥ mahādevakavīśācāryasarasvatyā mahādevakavīśācāryasarasvatyaḥ
Vocativemahādevakavīśācāryasarasvatīḥ mahādevakavīśācāryasarasvati mahādevakavīśācāryasarasvatyā mahādevakavīśācāryasarasvatyaḥ
Accusativemahādevakavīśācāryasarasvatyam mahādevakavīśācāryasarasvatyā mahādevakavīśācāryasarasvatyaḥ
Instrumentalmahādevakavīśācāryasarasvatyā mahādevakavīśācāryasarasvatībhyām mahādevakavīśācāryasarasvatībhiḥ
Dativemahādevakavīśācāryasarasvatye mahādevakavīśācāryasarasvatībhyām mahādevakavīśācāryasarasvatībhyaḥ
Ablativemahādevakavīśācāryasarasvatyaḥ mahādevakavīśācāryasarasvatībhyām mahādevakavīśācāryasarasvatībhyaḥ
Genitivemahādevakavīśācāryasarasvatyaḥ mahādevakavīśācāryasarasvatyoḥ mahādevakavīśācāryasarasvatīnām
Locativemahādevakavīśācāryasarasvatyi mahādevakavīśācāryasarasvatyām mahādevakavīśācāryasarasvatyoḥ mahādevakavīśācāryasarasvatīṣu

Compound mahādevakavīśācāryasarasvati - mahādevakavīśācāryasarasvatī -

Adverb -mahādevakavīśācāryasarasvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria