Declension table of ?mahādevahatā

Deva

FeminineSingularDualPlural
Nominativemahādevahatā mahādevahate mahādevahatāḥ
Vocativemahādevahate mahādevahate mahādevahatāḥ
Accusativemahādevahatām mahādevahate mahādevahatāḥ
Instrumentalmahādevahatayā mahādevahatābhyām mahādevahatābhiḥ
Dativemahādevahatāyai mahādevahatābhyām mahādevahatābhyaḥ
Ablativemahādevahatāyāḥ mahādevahatābhyām mahādevahatābhyaḥ
Genitivemahādevahatāyāḥ mahādevahatayoḥ mahādevahatānām
Locativemahādevahatāyām mahādevahatayoḥ mahādevahatāsu

Adverb -mahādevahatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria