Declension table of ?mahādevahata

Deva

NeuterSingularDualPlural
Nominativemahādevahatam mahādevahate mahādevahatāni
Vocativemahādevahata mahādevahate mahādevahatāni
Accusativemahādevahatam mahādevahate mahādevahatāni
Instrumentalmahādevahatena mahādevahatābhyām mahādevahataiḥ
Dativemahādevahatāya mahādevahatābhyām mahādevahatebhyaḥ
Ablativemahādevahatāt mahādevahatābhyām mahādevahatebhyaḥ
Genitivemahādevahatasya mahādevahatayoḥ mahādevahatānām
Locativemahādevahate mahādevahatayoḥ mahādevahateṣu

Compound mahādevahata -

Adverb -mahādevahatam -mahādevahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria