Declension table of ?mahādevahata

Deva

MasculineSingularDualPlural
Nominativemahādevahataḥ mahādevahatau mahādevahatāḥ
Vocativemahādevahata mahādevahatau mahādevahatāḥ
Accusativemahādevahatam mahādevahatau mahādevahatān
Instrumentalmahādevahatena mahādevahatābhyām mahādevahataiḥ mahādevahatebhiḥ
Dativemahādevahatāya mahādevahatābhyām mahādevahatebhyaḥ
Ablativemahādevahatāt mahādevahatābhyām mahādevahatebhyaḥ
Genitivemahādevahatasya mahādevahatayoḥ mahādevahatānām
Locativemahādevahate mahādevahatayoḥ mahādevahateṣu

Compound mahādevahata -

Adverb -mahādevahatam -mahādevahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria