Declension table of ?mahādevadaivajña

Deva

MasculineSingularDualPlural
Nominativemahādevadaivajñaḥ mahādevadaivajñau mahādevadaivajñāḥ
Vocativemahādevadaivajña mahādevadaivajñau mahādevadaivajñāḥ
Accusativemahādevadaivajñam mahādevadaivajñau mahādevadaivajñān
Instrumentalmahādevadaivajñena mahādevadaivajñābhyām mahādevadaivajñaiḥ mahādevadaivajñebhiḥ
Dativemahādevadaivajñāya mahādevadaivajñābhyām mahādevadaivajñebhyaḥ
Ablativemahādevadaivajñāt mahādevadaivajñābhyām mahādevadaivajñebhyaḥ
Genitivemahādevadaivajñasya mahādevadaivajñayoḥ mahādevadaivajñānām
Locativemahādevadaivajñe mahādevadaivajñayoḥ mahādevadaivajñeṣu

Compound mahādevadaivajña -

Adverb -mahādevadaivajñam -mahādevadaivajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria