Declension table of ?mahādevāśrama

Deva

MasculineSingularDualPlural
Nominativemahādevāśramaḥ mahādevāśramau mahādevāśramāḥ
Vocativemahādevāśrama mahādevāśramau mahādevāśramāḥ
Accusativemahādevāśramam mahādevāśramau mahādevāśramān
Instrumentalmahādevāśrameṇa mahādevāśramābhyām mahādevāśramaiḥ mahādevāśramebhiḥ
Dativemahādevāśramāya mahādevāśramābhyām mahādevāśramebhyaḥ
Ablativemahādevāśramāt mahādevāśramābhyām mahādevāśramebhyaḥ
Genitivemahādevāśramasya mahādevāśramayoḥ mahādevāśramāṇām
Locativemahādevāśrame mahādevāśramayoḥ mahādevāśrameṣu

Compound mahādevāśrama -

Adverb -mahādevāśramam -mahādevāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria