Declension table of ?mahādevāhata

Deva

MasculineSingularDualPlural
Nominativemahādevāhataḥ mahādevāhatau mahādevāhatāḥ
Vocativemahādevāhata mahādevāhatau mahādevāhatāḥ
Accusativemahādevāhatam mahādevāhatau mahādevāhatān
Instrumentalmahādevāhatena mahādevāhatābhyām mahādevāhataiḥ mahādevāhatebhiḥ
Dativemahādevāhatāya mahādevāhatābhyām mahādevāhatebhyaḥ
Ablativemahādevāhatāt mahādevāhatābhyām mahādevāhatebhyaḥ
Genitivemahādevāhatasya mahādevāhatayoḥ mahādevāhatānām
Locativemahādevāhate mahādevāhatayoḥ mahādevāhateṣu

Compound mahādevāhata -

Adverb -mahādevāhatam -mahādevāhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria