Declension table of ?mahādbhutā

Deva

FeminineSingularDualPlural
Nominativemahādbhutā mahādbhute mahādbhutāḥ
Vocativemahādbhute mahādbhute mahādbhutāḥ
Accusativemahādbhutām mahādbhute mahādbhutāḥ
Instrumentalmahādbhutayā mahādbhutābhyām mahādbhutābhiḥ
Dativemahādbhutāyai mahādbhutābhyām mahādbhutābhyaḥ
Ablativemahādbhutāyāḥ mahādbhutābhyām mahādbhutābhyaḥ
Genitivemahādbhutāyāḥ mahādbhutayoḥ mahādbhutānām
Locativemahādbhutāyām mahādbhutayoḥ mahādbhutāsu

Adverb -mahādbhutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria