Declension table of ?mahādanta

Deva

MasculineSingularDualPlural
Nominativemahādantaḥ mahādantau mahādantāḥ
Vocativemahādanta mahādantau mahādantāḥ
Accusativemahādantam mahādantau mahādantān
Instrumentalmahādantena mahādantābhyām mahādantaiḥ mahādantebhiḥ
Dativemahādantāya mahādantābhyām mahādantebhyaḥ
Ablativemahādantāt mahādantābhyām mahādantebhyaḥ
Genitivemahādantasya mahādantayoḥ mahādantānām
Locativemahādante mahādantayoḥ mahādanteṣu

Compound mahādanta -

Adverb -mahādantam -mahādantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria