Declension table of ?mahādambhā

Deva

FeminineSingularDualPlural
Nominativemahādambhā mahādambhe mahādambhāḥ
Vocativemahādambhe mahādambhe mahādambhāḥ
Accusativemahādambhām mahādambhe mahādambhāḥ
Instrumentalmahādambhayā mahādambhābhyām mahādambhābhiḥ
Dativemahādambhāyai mahādambhābhyām mahādambhābhyaḥ
Ablativemahādambhāyāḥ mahādambhābhyām mahādambhābhyaḥ
Genitivemahādambhāyāḥ mahādambhayoḥ mahādambhānām
Locativemahādambhāyām mahādambhayoḥ mahādambhāsu

Adverb -mahādambham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria