Declension table of ?mahādambha

Deva

NeuterSingularDualPlural
Nominativemahādambham mahādambhe mahādambhāni
Vocativemahādambha mahādambhe mahādambhāni
Accusativemahādambham mahādambhe mahādambhāni
Instrumentalmahādambhena mahādambhābhyām mahādambhaiḥ
Dativemahādambhāya mahādambhābhyām mahādambhebhyaḥ
Ablativemahādambhāt mahādambhābhyām mahādambhebhyaḥ
Genitivemahādambhasya mahādambhayoḥ mahādambhānām
Locativemahādambhe mahādambhayoḥ mahādambheṣu

Compound mahādambha -

Adverb -mahādambham -mahādambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria