Declension table of mahādāna

Deva

MasculineSingularDualPlural
Nominativemahādānaḥ mahādānau mahādānāḥ
Vocativemahādāna mahādānau mahādānāḥ
Accusativemahādānam mahādānau mahādānān
Instrumentalmahādānena mahādānābhyām mahādānaiḥ mahādānebhiḥ
Dativemahādānāya mahādānābhyām mahādānebhyaḥ
Ablativemahādānāt mahādānābhyām mahādānebhyaḥ
Genitivemahādānasya mahādānayoḥ mahādānānām
Locativemahādāne mahādānayoḥ mahādāneṣu

Compound mahādāna -

Adverb -mahādānam -mahādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria