Declension table of ?mahādaṇḍā

Deva

FeminineSingularDualPlural
Nominativemahādaṇḍā mahādaṇḍe mahādaṇḍāḥ
Vocativemahādaṇḍe mahādaṇḍe mahādaṇḍāḥ
Accusativemahādaṇḍām mahādaṇḍe mahādaṇḍāḥ
Instrumentalmahādaṇḍayā mahādaṇḍābhyām mahādaṇḍābhiḥ
Dativemahādaṇḍāyai mahādaṇḍābhyām mahādaṇḍābhyaḥ
Ablativemahādaṇḍāyāḥ mahādaṇḍābhyām mahādaṇḍābhyaḥ
Genitivemahādaṇḍāyāḥ mahādaṇḍayoḥ mahādaṇḍānām
Locativemahādaṇḍāyām mahādaṇḍayoḥ mahādaṇḍāsu

Adverb -mahādaṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria