Declension table of ?mahādaṇḍa

Deva

NeuterSingularDualPlural
Nominativemahādaṇḍam mahādaṇḍe mahādaṇḍāni
Vocativemahādaṇḍa mahādaṇḍe mahādaṇḍāni
Accusativemahādaṇḍam mahādaṇḍe mahādaṇḍāni
Instrumentalmahādaṇḍena mahādaṇḍābhyām mahādaṇḍaiḥ
Dativemahādaṇḍāya mahādaṇḍābhyām mahādaṇḍebhyaḥ
Ablativemahādaṇḍāt mahādaṇḍābhyām mahādaṇḍebhyaḥ
Genitivemahādaṇḍasya mahādaṇḍayoḥ mahādaṇḍānām
Locativemahādaṇḍe mahādaṇḍayoḥ mahādaṇḍeṣu

Compound mahādaṇḍa -

Adverb -mahādaṇḍam -mahādaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria