Declension table of ?mahādaṃṣṭra

Deva

MasculineSingularDualPlural
Nominativemahādaṃṣṭraḥ mahādaṃṣṭrau mahādaṃṣṭrāḥ
Vocativemahādaṃṣṭra mahādaṃṣṭrau mahādaṃṣṭrāḥ
Accusativemahādaṃṣṭram mahādaṃṣṭrau mahādaṃṣṭrān
Instrumentalmahādaṃṣṭreṇa mahādaṃṣṭrābhyām mahādaṃṣṭraiḥ mahādaṃṣṭrebhiḥ
Dativemahādaṃṣṭrāya mahādaṃṣṭrābhyām mahādaṃṣṭrebhyaḥ
Ablativemahādaṃṣṭrāt mahādaṃṣṭrābhyām mahādaṃṣṭrebhyaḥ
Genitivemahādaṃṣṭrasya mahādaṃṣṭrayoḥ mahādaṃṣṭrāṇām
Locativemahādaṃṣṭre mahādaṃṣṭrayoḥ mahādaṃṣṭreṣu

Compound mahādaṃṣṭra -

Adverb -mahādaṃṣṭram -mahādaṃṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria