Declension table of ?mahācūta

Deva

MasculineSingularDualPlural
Nominativemahācūtaḥ mahācūtau mahācūtāḥ
Vocativemahācūta mahācūtau mahācūtāḥ
Accusativemahācūtam mahācūtau mahācūtān
Instrumentalmahācūtena mahācūtābhyām mahācūtaiḥ mahācūtebhiḥ
Dativemahācūtāya mahācūtābhyām mahācūtebhyaḥ
Ablativemahācūtāt mahācūtābhyām mahācūtebhyaḥ
Genitivemahācūtasya mahācūtayoḥ mahācūtānām
Locativemahācūte mahācūtayoḥ mahācūteṣu

Compound mahācūta -

Adverb -mahācūtam -mahācūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria