Declension table of ?mahāchada

Deva

MasculineSingularDualPlural
Nominativemahāchadaḥ mahāchadau mahāchadāḥ
Vocativemahāchada mahāchadau mahāchadāḥ
Accusativemahāchadam mahāchadau mahāchadān
Instrumentalmahāchadena mahāchadābhyām mahāchadaiḥ mahāchadebhiḥ
Dativemahāchadāya mahāchadābhyām mahāchadebhyaḥ
Ablativemahāchadāt mahāchadābhyām mahāchadebhyaḥ
Genitivemahāchadasya mahāchadayoḥ mahāchadānām
Locativemahāchade mahāchadayoḥ mahāchadeṣu

Compound mahāchada -

Adverb -mahāchadam -mahāchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria