Declension table of ?mahāṣṭamīsandhipūjā

Deva

FeminineSingularDualPlural
Nominativemahāṣṭamīsandhipūjā mahāṣṭamīsandhipūje mahāṣṭamīsandhipūjāḥ
Vocativemahāṣṭamīsandhipūje mahāṣṭamīsandhipūje mahāṣṭamīsandhipūjāḥ
Accusativemahāṣṭamīsandhipūjām mahāṣṭamīsandhipūje mahāṣṭamīsandhipūjāḥ
Instrumentalmahāṣṭamīsandhipūjayā mahāṣṭamīsandhipūjābhyām mahāṣṭamīsandhipūjābhiḥ
Dativemahāṣṭamīsandhipūjāyai mahāṣṭamīsandhipūjābhyām mahāṣṭamīsandhipūjābhyaḥ
Ablativemahāṣṭamīsandhipūjāyāḥ mahāṣṭamīsandhipūjābhyām mahāṣṭamīsandhipūjābhyaḥ
Genitivemahāṣṭamīsandhipūjāyāḥ mahāṣṭamīsandhipūjayoḥ mahāṣṭamīsandhipūjānām
Locativemahāṣṭamīsandhipūjāyām mahāṣṭamīsandhipūjayoḥ mahāṣṭamīsandhipūjāsu

Adverb -mahāṣṭamīsandhipūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria