Declension table of ?maghavanā

Deva

FeminineSingularDualPlural
Nominativemaghavanā maghavane maghavanāḥ
Vocativemaghavane maghavane maghavanāḥ
Accusativemaghavanām maghavane maghavanāḥ
Instrumentalmaghavanayā maghavanābhyām maghavanābhiḥ
Dativemaghavanāyai maghavanābhyām maghavanābhyaḥ
Ablativemaghavanāyāḥ maghavanābhyām maghavanābhyaḥ
Genitivemaghavanāyāḥ maghavanayoḥ maghavanānām
Locativemaghavanāyām maghavanayoḥ maghavanāsu

Adverb -maghavanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria