Declension table of ?maghatti

Deva

FeminineSingularDualPlural
Nominativemaghattiḥ maghattī maghattayaḥ
Vocativemaghatte maghattī maghattayaḥ
Accusativemaghattim maghattī maghattīḥ
Instrumentalmaghattyā maghattibhyām maghattibhiḥ
Dativemaghattyai maghattaye maghattibhyām maghattibhyaḥ
Ablativemaghattyāḥ maghatteḥ maghattibhyām maghattibhyaḥ
Genitivemaghattyāḥ maghatteḥ maghattyoḥ maghattīnām
Locativemaghattyām maghattau maghattyoḥ maghattiṣu

Compound maghatti -

Adverb -maghatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria