Declension table of ?magharava

Deva

MasculineSingularDualPlural
Nominativemagharavaḥ magharavau magharavāḥ
Vocativemagharava magharavau magharavāḥ
Accusativemagharavam magharavau magharavān
Instrumentalmagharaveṇa magharavābhyām magharavaiḥ magharavebhiḥ
Dativemagharavāya magharavābhyām magharavebhyaḥ
Ablativemagharavāt magharavābhyām magharavebhyaḥ
Genitivemagharavasya magharavayoḥ magharavāṇām
Locativemagharave magharavayoḥ magharaveṣu

Compound magharava -

Adverb -magharavam -magharavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria