Declension table of ?maghātrayodaśīśrāddha

Deva

NeuterSingularDualPlural
Nominativemaghātrayodaśīśrāddham maghātrayodaśīśrāddhe maghātrayodaśīśrāddhāni
Vocativemaghātrayodaśīśrāddha maghātrayodaśīśrāddhe maghātrayodaśīśrāddhāni
Accusativemaghātrayodaśīśrāddham maghātrayodaśīśrāddhe maghātrayodaśīśrāddhāni
Instrumentalmaghātrayodaśīśrāddhena maghātrayodaśīśrāddhābhyām maghātrayodaśīśrāddhaiḥ
Dativemaghātrayodaśīśrāddhāya maghātrayodaśīśrāddhābhyām maghātrayodaśīśrāddhebhyaḥ
Ablativemaghātrayodaśīśrāddhāt maghātrayodaśīśrāddhābhyām maghātrayodaśīśrāddhebhyaḥ
Genitivemaghātrayodaśīśrāddhasya maghātrayodaśīśrāddhayoḥ maghātrayodaśīśrāddhānām
Locativemaghātrayodaśīśrāddhe maghātrayodaśīśrāddhayoḥ maghātrayodaśīśrāddheṣu

Compound maghātrayodaśīśrāddha -

Adverb -maghātrayodaśīśrāddham -maghātrayodaśīśrāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria